Sri Sankara Digvijayam: Venkatachala

“तस्मात् वेङ्कटगिरिं प्राप्य श्रीवेङ्कटेशमखिलकारणं शुद्धाद्वैतरूपं नत्वा…” (Anandagiri’s Sankaravijaya pr. 66)

” प्रदक्षिणं परिक्रामन् शेषाचलमतंद्रितः ।

गिरेरूर्ध्व समारुह्य स्नात्वा पुष्करिणीजले ॥

वेंकटेशं विलोक्याथ नमस्कृत्वा च भक्तितः ।

स्तुत्वा बहुविधैस्स्तोत्रे श्रीभूकान्तासमन्वितम् ॥ “

(Cidvilasa’s Sankaravijaya Ch. 26 – 3 & 4.)

Sri Sankaracarya climbed up Seshachala and had darshan of Lord Venkatesa. It was here that the Acarya sang the Vishupadadikesanta verses in praise of Hari.

श्रीवेङ्कटेशवृषशैलमुपेत्य योगी यन्त्रं जगत्रयवशीकरणं द्योतं तत् । चक्रे चराचरगुरुर्जगतां विभूत्यै श्रीशङ्करो निगमशेखरपारगोऽयम् II

The Markandeya samhita, records the Acarya’s consecration of the Dhanakarshana yantra in the Tirupati temple.